Declension table of ?kāṣṭhabhṛtā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhabhṛtā kāṣṭhabhṛte kāṣṭhabhṛtāḥ
Vocativekāṣṭhabhṛte kāṣṭhabhṛte kāṣṭhabhṛtāḥ
Accusativekāṣṭhabhṛtām kāṣṭhabhṛte kāṣṭhabhṛtāḥ
Instrumentalkāṣṭhabhṛtayā kāṣṭhabhṛtābhyām kāṣṭhabhṛtābhiḥ
Dativekāṣṭhabhṛtāyai kāṣṭhabhṛtābhyām kāṣṭhabhṛtābhyaḥ
Ablativekāṣṭhabhṛtāyāḥ kāṣṭhabhṛtābhyām kāṣṭhabhṛtābhyaḥ
Genitivekāṣṭhabhṛtāyāḥ kāṣṭhabhṛtayoḥ kāṣṭhabhṛtānām
Locativekāṣṭhabhṛtāyām kāṣṭhabhṛtayoḥ kāṣṭhabhṛtāsu

Adverb -kāṣṭhabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria