Declension table of ?kāṣṭhabhṛt

Deva

NeuterSingularDualPlural
Nominativekāṣṭhabhṛt kāṣṭhabhṛtī kāṣṭhabhṛnti
Vocativekāṣṭhabhṛt kāṣṭhabhṛtī kāṣṭhabhṛnti
Accusativekāṣṭhabhṛt kāṣṭhabhṛtī kāṣṭhabhṛnti
Instrumentalkāṣṭhabhṛtā kāṣṭhabhṛdbhyām kāṣṭhabhṛdbhiḥ
Dativekāṣṭhabhṛte kāṣṭhabhṛdbhyām kāṣṭhabhṛdbhyaḥ
Ablativekāṣṭhabhṛtaḥ kāṣṭhabhṛdbhyām kāṣṭhabhṛdbhyaḥ
Genitivekāṣṭhabhṛtaḥ kāṣṭhabhṛtoḥ kāṣṭhabhṛtām
Locativekāṣṭhabhṛti kāṣṭhabhṛtoḥ kāṣṭhabhṛtsu

Compound kāṣṭhabhṛt -

Adverb -kāṣṭhabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria