Declension table of ?kāṣṭhabhṛt

Deva

MasculineSingularDualPlural
Nominativekāṣṭhabhṛt kāṣṭhabhṛtau kāṣṭhabhṛtaḥ
Vocativekāṣṭhabhṛt kāṣṭhabhṛtau kāṣṭhabhṛtaḥ
Accusativekāṣṭhabhṛtam kāṣṭhabhṛtau kāṣṭhabhṛtaḥ
Instrumentalkāṣṭhabhṛtā kāṣṭhabhṛdbhyām kāṣṭhabhṛdbhiḥ
Dativekāṣṭhabhṛte kāṣṭhabhṛdbhyām kāṣṭhabhṛdbhyaḥ
Ablativekāṣṭhabhṛtaḥ kāṣṭhabhṛdbhyām kāṣṭhabhṛdbhyaḥ
Genitivekāṣṭhabhṛtaḥ kāṣṭhabhṛtoḥ kāṣṭhabhṛtām
Locativekāṣṭhabhṛti kāṣṭhabhṛtoḥ kāṣṭhabhṛtsu

Compound kāṣṭhabhṛt -

Adverb -kāṣṭhabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria