Declension table of ?kāṣṭhāguru

Deva

MasculineSingularDualPlural
Nominativekāṣṭhāguruḥ kāṣṭhāgurū kāṣṭhāguravaḥ
Vocativekāṣṭhāguro kāṣṭhāgurū kāṣṭhāguravaḥ
Accusativekāṣṭhāgurum kāṣṭhāgurū kāṣṭhāgurūn
Instrumentalkāṣṭhāguruṇā kāṣṭhāgurubhyām kāṣṭhāgurubhiḥ
Dativekāṣṭhāgurave kāṣṭhāgurubhyām kāṣṭhāgurubhyaḥ
Ablativekāṣṭhāguroḥ kāṣṭhāgurubhyām kāṣṭhāgurubhyaḥ
Genitivekāṣṭhāguroḥ kāṣṭhāgurvoḥ kāṣṭhāgurūṇām
Locativekāṣṭhāgurau kāṣṭhāgurvoḥ kāṣṭhāguruṣu

Compound kāṣṭhāguru -

Adverb -kāṣṭhāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria