Declension table of ?kāṣṭhāgatā

Deva

FeminineSingularDualPlural
Nominativekāṣṭhāgatā kāṣṭhāgate kāṣṭhāgatāḥ
Vocativekāṣṭhāgate kāṣṭhāgate kāṣṭhāgatāḥ
Accusativekāṣṭhāgatām kāṣṭhāgate kāṣṭhāgatāḥ
Instrumentalkāṣṭhāgatayā kāṣṭhāgatābhyām kāṣṭhāgatābhiḥ
Dativekāṣṭhāgatāyai kāṣṭhāgatābhyām kāṣṭhāgatābhyaḥ
Ablativekāṣṭhāgatāyāḥ kāṣṭhāgatābhyām kāṣṭhāgatābhyaḥ
Genitivekāṣṭhāgatāyāḥ kāṣṭhāgatayoḥ kāṣṭhāgatānām
Locativekāṣṭhāgatāyām kāṣṭhāgatayoḥ kāṣṭhāgatāsu

Adverb -kāṣṭhāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria