Declension table of ?kāṣṭhāgata

Deva

NeuterSingularDualPlural
Nominativekāṣṭhāgatam kāṣṭhāgate kāṣṭhāgatāni
Vocativekāṣṭhāgata kāṣṭhāgate kāṣṭhāgatāni
Accusativekāṣṭhāgatam kāṣṭhāgate kāṣṭhāgatāni
Instrumentalkāṣṭhāgatena kāṣṭhāgatābhyām kāṣṭhāgataiḥ
Dativekāṣṭhāgatāya kāṣṭhāgatābhyām kāṣṭhāgatebhyaḥ
Ablativekāṣṭhāgatāt kāṣṭhāgatābhyām kāṣṭhāgatebhyaḥ
Genitivekāṣṭhāgatasya kāṣṭhāgatayoḥ kāṣṭhāgatānām
Locativekāṣṭhāgate kāṣṭhāgatayoḥ kāṣṭhāgateṣu

Compound kāṣṭhāgata -

Adverb -kāṣṭhāgatam -kāṣṭhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria