Declension table of ?kāṣṭāyana

Deva

MasculineSingularDualPlural
Nominativekāṣṭāyanaḥ kāṣṭāyanau kāṣṭāyanāḥ
Vocativekāṣṭāyana kāṣṭāyanau kāṣṭāyanāḥ
Accusativekāṣṭāyanam kāṣṭāyanau kāṣṭāyanān
Instrumentalkāṣṭāyanena kāṣṭāyanābhyām kāṣṭāyanaiḥ kāṣṭāyanebhiḥ
Dativekāṣṭāyanāya kāṣṭāyanābhyām kāṣṭāyanebhyaḥ
Ablativekāṣṭāyanāt kāṣṭāyanābhyām kāṣṭāyanebhyaḥ
Genitivekāṣṭāyanasya kāṣṭāyanayoḥ kāṣṭāyanānām
Locativekāṣṭāyane kāṣṭāyanayoḥ kāṣṭāyaneṣu

Compound kāṣṭāyana -

Adverb -kāṣṭāyanam -kāṣṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria