Declension table of ?kāṇvyāyanīya

Deva

MasculineSingularDualPlural
Nominativekāṇvyāyanīyaḥ kāṇvyāyanīyau kāṇvyāyanīyāḥ
Vocativekāṇvyāyanīya kāṇvyāyanīyau kāṇvyāyanīyāḥ
Accusativekāṇvyāyanīyam kāṇvyāyanīyau kāṇvyāyanīyān
Instrumentalkāṇvyāyanīyena kāṇvyāyanīyābhyām kāṇvyāyanīyaiḥ kāṇvyāyanīyebhiḥ
Dativekāṇvyāyanīyāya kāṇvyāyanīyābhyām kāṇvyāyanīyebhyaḥ
Ablativekāṇvyāyanīyāt kāṇvyāyanīyābhyām kāṇvyāyanīyebhyaḥ
Genitivekāṇvyāyanīyasya kāṇvyāyanīyayoḥ kāṇvyāyanīyānām
Locativekāṇvyāyanīye kāṇvyāyanīyayoḥ kāṇvyāyanīyeṣu

Compound kāṇvyāyanīya -

Adverb -kāṇvyāyanīyam -kāṇvyāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria