Declension table of ?kāṇvīya

Deva

MasculineSingularDualPlural
Nominativekāṇvīyaḥ kāṇvīyau kāṇvīyāḥ
Vocativekāṇvīya kāṇvīyau kāṇvīyāḥ
Accusativekāṇvīyam kāṇvīyau kāṇvīyān
Instrumentalkāṇvīyena kāṇvīyābhyām kāṇvīyaiḥ kāṇvīyebhiḥ
Dativekāṇvīyāya kāṇvīyābhyām kāṇvīyebhyaḥ
Ablativekāṇvīyāt kāṇvīyābhyām kāṇvīyebhyaḥ
Genitivekāṇvīyasya kāṇvīyayoḥ kāṇvīyānām
Locativekāṇvīye kāṇvīyayoḥ kāṇvīyeṣu

Compound kāṇvīya -

Adverb -kāṇvīyam -kāṇvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria