Declension table of ?kāṇvaśākhin

Deva

MasculineSingularDualPlural
Nominativekāṇvaśākhī kāṇvaśākhinau kāṇvaśākhinaḥ
Vocativekāṇvaśākhin kāṇvaśākhinau kāṇvaśākhinaḥ
Accusativekāṇvaśākhinam kāṇvaśākhinau kāṇvaśākhinaḥ
Instrumentalkāṇvaśākhinā kāṇvaśākhibhyām kāṇvaśākhibhiḥ
Dativekāṇvaśākhine kāṇvaśākhibhyām kāṇvaśākhibhyaḥ
Ablativekāṇvaśākhinaḥ kāṇvaśākhibhyām kāṇvaśākhibhyaḥ
Genitivekāṇvaśākhinaḥ kāṇvaśākhinoḥ kāṇvaśākhinām
Locativekāṇvaśākhini kāṇvaśākhinoḥ kāṇvaśākhiṣu

Compound kāṇvaśākhi -

Adverb -kāṇvaśākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria