Declension table of ?kāṇvakā

Deva

FeminineSingularDualPlural
Nominativekāṇvakā kāṇvake kāṇvakāḥ
Vocativekāṇvake kāṇvake kāṇvakāḥ
Accusativekāṇvakām kāṇvake kāṇvakāḥ
Instrumentalkāṇvakayā kāṇvakābhyām kāṇvakābhiḥ
Dativekāṇvakāyai kāṇvakābhyām kāṇvakābhyaḥ
Ablativekāṇvakāyāḥ kāṇvakābhyām kāṇvakābhyaḥ
Genitivekāṇvakāyāḥ kāṇvakayoḥ kāṇvakānām
Locativekāṇvakāyām kāṇvakayoḥ kāṇvakāsu

Adverb -kāṇvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria