Declension table of ?kāṇūka

Deva

MasculineSingularDualPlural
Nominativekāṇūkaḥ kāṇūkau kāṇūkāḥ
Vocativekāṇūka kāṇūkau kāṇūkāḥ
Accusativekāṇūkam kāṇūkau kāṇūkān
Instrumentalkāṇūkena kāṇūkābhyām kāṇūkaiḥ kāṇūkebhiḥ
Dativekāṇūkāya kāṇūkābhyām kāṇūkebhyaḥ
Ablativekāṇūkāt kāṇūkābhyām kāṇūkebhyaḥ
Genitivekāṇūkasya kāṇūkayoḥ kāṇūkānām
Locativekāṇūke kāṇūkayoḥ kāṇūkeṣu

Compound kāṇūka -

Adverb -kāṇūkam -kāṇūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria