Declension table of ?kāṇatva

Deva

NeuterSingularDualPlural
Nominativekāṇatvam kāṇatve kāṇatvāni
Vocativekāṇatva kāṇatve kāṇatvāni
Accusativekāṇatvam kāṇatve kāṇatvāni
Instrumentalkāṇatvena kāṇatvābhyām kāṇatvaiḥ
Dativekāṇatvāya kāṇatvābhyām kāṇatvebhyaḥ
Ablativekāṇatvāt kāṇatvābhyām kāṇatvebhyaḥ
Genitivekāṇatvasya kāṇatvayoḥ kāṇatvānām
Locativekāṇatve kāṇatvayoḥ kāṇatveṣu

Compound kāṇatva -

Adverb -kāṇatvam -kāṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria