Declension table of ?kāṇādī

Deva

FeminineSingularDualPlural
Nominativekāṇādī kāṇādyau kāṇādyaḥ
Vocativekāṇādi kāṇādyau kāṇādyaḥ
Accusativekāṇādīm kāṇādyau kāṇādīḥ
Instrumentalkāṇādyā kāṇādībhyām kāṇādībhiḥ
Dativekāṇādyai kāṇādībhyām kāṇādībhyaḥ
Ablativekāṇādyāḥ kāṇādībhyām kāṇādībhyaḥ
Genitivekāṇādyāḥ kāṇādyoḥ kāṇādīnām
Locativekāṇādyām kāṇādyoḥ kāṇādīṣu

Compound kāṇādi - kāṇādī -

Adverb -kāṇādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria