Declension table of ?kāṇṭheviddhyā

Deva

FeminineSingularDualPlural
Nominativekāṇṭheviddhyā kāṇṭheviddhye kāṇṭheviddhyāḥ
Vocativekāṇṭheviddhye kāṇṭheviddhye kāṇṭheviddhyāḥ
Accusativekāṇṭheviddhyām kāṇṭheviddhye kāṇṭheviddhyāḥ
Instrumentalkāṇṭheviddhyayā kāṇṭheviddhyābhyām kāṇṭheviddhyābhiḥ
Dativekāṇṭheviddhyāyai kāṇṭheviddhyābhyām kāṇṭheviddhyābhyaḥ
Ablativekāṇṭheviddhyāyāḥ kāṇṭheviddhyābhyām kāṇṭheviddhyābhyaḥ
Genitivekāṇṭheviddhyāyāḥ kāṇṭheviddhyayoḥ kāṇṭheviddhyānām
Locativekāṇṭheviddhyāyām kāṇṭheviddhyayoḥ kāṇṭheviddhyāsu

Adverb -kāṇṭheviddhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria