Declension table of ?kāṇṭheviddhi

Deva

MasculineSingularDualPlural
Nominativekāṇṭheviddhiḥ kāṇṭheviddhī kāṇṭheviddhayaḥ
Vocativekāṇṭheviddhe kāṇṭheviddhī kāṇṭheviddhayaḥ
Accusativekāṇṭheviddhim kāṇṭheviddhī kāṇṭheviddhīn
Instrumentalkāṇṭheviddhinā kāṇṭheviddhibhyām kāṇṭheviddhibhiḥ
Dativekāṇṭheviddhaye kāṇṭheviddhibhyām kāṇṭheviddhibhyaḥ
Ablativekāṇṭheviddheḥ kāṇṭheviddhibhyām kāṇṭheviddhibhyaḥ
Genitivekāṇṭheviddheḥ kāṇṭheviddhyoḥ kāṇṭheviddhīnām
Locativekāṇṭheviddhau kāṇṭheviddhyoḥ kāṇṭheviddhiṣu

Compound kāṇṭheviddhi -

Adverb -kāṇṭheviddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria