Declension table of ?kāṇṭakī

Deva

FeminineSingularDualPlural
Nominativekāṇṭakī kāṇṭakyau kāṇṭakyaḥ
Vocativekāṇṭaki kāṇṭakyau kāṇṭakyaḥ
Accusativekāṇṭakīm kāṇṭakyau kāṇṭakīḥ
Instrumentalkāṇṭakyā kāṇṭakībhyām kāṇṭakībhiḥ
Dativekāṇṭakyai kāṇṭakībhyām kāṇṭakībhyaḥ
Ablativekāṇṭakyāḥ kāṇṭakībhyām kāṇṭakībhyaḥ
Genitivekāṇṭakyāḥ kāṇṭakyoḥ kāṇṭakīnām
Locativekāṇṭakyām kāṇṭakyoḥ kāṇṭakīṣu

Compound kāṇṭaki - kāṇṭakī -

Adverb -kāṇṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria