Declension table of ?kāṇṭakamardanika

Deva

NeuterSingularDualPlural
Nominativekāṇṭakamardanikam kāṇṭakamardanike kāṇṭakamardanikāni
Vocativekāṇṭakamardanika kāṇṭakamardanike kāṇṭakamardanikāni
Accusativekāṇṭakamardanikam kāṇṭakamardanike kāṇṭakamardanikāni
Instrumentalkāṇṭakamardanikena kāṇṭakamardanikābhyām kāṇṭakamardanikaiḥ
Dativekāṇṭakamardanikāya kāṇṭakamardanikābhyām kāṇṭakamardanikebhyaḥ
Ablativekāṇṭakamardanikāt kāṇṭakamardanikābhyām kāṇṭakamardanikebhyaḥ
Genitivekāṇṭakamardanikasya kāṇṭakamardanikayoḥ kāṇṭakamardanikānām
Locativekāṇṭakamardanike kāṇṭakamardanikayoḥ kāṇṭakamardanikeṣu

Compound kāṇṭakamardanika -

Adverb -kāṇṭakamardanikam -kāṇṭakamardanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria