Declension table of ?kāṇṭakārā

Deva

FeminineSingularDualPlural
Nominativekāṇṭakārā kāṇṭakāre kāṇṭakārāḥ
Vocativekāṇṭakāre kāṇṭakāre kāṇṭakārāḥ
Accusativekāṇṭakārām kāṇṭakāre kāṇṭakārāḥ
Instrumentalkāṇṭakārayā kāṇṭakārābhyām kāṇṭakārābhiḥ
Dativekāṇṭakārāyai kāṇṭakārābhyām kāṇṭakārābhyaḥ
Ablativekāṇṭakārāyāḥ kāṇṭakārābhyām kāṇṭakārābhyaḥ
Genitivekāṇṭakārāyāḥ kāṇṭakārayoḥ kāṇṭakārāṇām
Locativekāṇṭakārāyām kāṇṭakārayoḥ kāṇṭakārāsu

Adverb -kāṇṭakāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria