Declension table of ?kāṇṭakāra

Deva

MasculineSingularDualPlural
Nominativekāṇṭakāraḥ kāṇṭakārau kāṇṭakārāḥ
Vocativekāṇṭakāra kāṇṭakārau kāṇṭakārāḥ
Accusativekāṇṭakāram kāṇṭakārau kāṇṭakārān
Instrumentalkāṇṭakāreṇa kāṇṭakārābhyām kāṇṭakāraiḥ kāṇṭakārebhiḥ
Dativekāṇṭakārāya kāṇṭakārābhyām kāṇṭakārebhyaḥ
Ablativekāṇṭakārāt kāṇṭakārābhyām kāṇṭakārebhyaḥ
Genitivekāṇṭakārasya kāṇṭakārayoḥ kāṇṭakārāṇām
Locativekāṇṭakāre kāṇṭakārayoḥ kāṇṭakāreṣu

Compound kāṇṭakāra -

Adverb -kāṇṭakāram -kāṇṭakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria