Declension table of ?kāṇṭaka

Deva

MasculineSingularDualPlural
Nominativekāṇṭakaḥ kāṇṭakau kāṇṭakāḥ
Vocativekāṇṭaka kāṇṭakau kāṇṭakāḥ
Accusativekāṇṭakam kāṇṭakau kāṇṭakān
Instrumentalkāṇṭakena kāṇṭakābhyām kāṇṭakaiḥ kāṇṭakebhiḥ
Dativekāṇṭakāya kāṇṭakābhyām kāṇṭakebhyaḥ
Ablativekāṇṭakāt kāṇṭakābhyām kāṇṭakebhyaḥ
Genitivekāṇṭakasya kāṇṭakayoḥ kāṇṭakānām
Locativekāṇṭake kāṇṭakayoḥ kāṇṭakeṣu

Compound kāṇṭaka -

Adverb -kāṇṭakam -kāṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria