Declension table of ?kāṇḍinī

Deva

FeminineSingularDualPlural
Nominativekāṇḍinī kāṇḍinyau kāṇḍinyaḥ
Vocativekāṇḍini kāṇḍinyau kāṇḍinyaḥ
Accusativekāṇḍinīm kāṇḍinyau kāṇḍinīḥ
Instrumentalkāṇḍinyā kāṇḍinībhyām kāṇḍinībhiḥ
Dativekāṇḍinyai kāṇḍinībhyām kāṇḍinībhyaḥ
Ablativekāṇḍinyāḥ kāṇḍinībhyām kāṇḍinībhyaḥ
Genitivekāṇḍinyāḥ kāṇḍinyoḥ kāṇḍinīnām
Locativekāṇḍinyām kāṇḍinyoḥ kāṇḍinīṣu

Compound kāṇḍini - kāṇḍinī -

Adverb -kāṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria