Declension table of ?kāṇḍikā

Deva

FeminineSingularDualPlural
Nominativekāṇḍikā kāṇḍike kāṇḍikāḥ
Vocativekāṇḍike kāṇḍike kāṇḍikāḥ
Accusativekāṇḍikām kāṇḍike kāṇḍikāḥ
Instrumentalkāṇḍikayā kāṇḍikābhyām kāṇḍikābhiḥ
Dativekāṇḍikāyai kāṇḍikābhyām kāṇḍikābhyaḥ
Ablativekāṇḍikāyāḥ kāṇḍikābhyām kāṇḍikābhyaḥ
Genitivekāṇḍikāyāḥ kāṇḍikayoḥ kāṇḍikānām
Locativekāṇḍikāyām kāṇḍikayoḥ kāṇḍikāsu

Adverb -kāṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria