Declension table of ?kāṇḍīra

Deva

NeuterSingularDualPlural
Nominativekāṇḍīram kāṇḍīre kāṇḍīrāṇi
Vocativekāṇḍīra kāṇḍīre kāṇḍīrāṇi
Accusativekāṇḍīram kāṇḍīre kāṇḍīrāṇi
Instrumentalkāṇḍīreṇa kāṇḍīrābhyām kāṇḍīraiḥ
Dativekāṇḍīrāya kāṇḍīrābhyām kāṇḍīrebhyaḥ
Ablativekāṇḍīrāt kāṇḍīrābhyām kāṇḍīrebhyaḥ
Genitivekāṇḍīrasya kāṇḍīrayoḥ kāṇḍīrāṇām
Locativekāṇḍīre kāṇḍīrayoḥ kāṇḍīreṣu

Compound kāṇḍīra -

Adverb -kāṇḍīram -kāṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria