Declension table of ?kāṇḍīra

Deva

MasculineSingularDualPlural
Nominativekāṇḍīraḥ kāṇḍīrau kāṇḍīrāḥ
Vocativekāṇḍīra kāṇḍīrau kāṇḍīrāḥ
Accusativekāṇḍīram kāṇḍīrau kāṇḍīrān
Instrumentalkāṇḍīreṇa kāṇḍīrābhyām kāṇḍīraiḥ kāṇḍīrebhiḥ
Dativekāṇḍīrāya kāṇḍīrābhyām kāṇḍīrebhyaḥ
Ablativekāṇḍīrāt kāṇḍīrābhyām kāṇḍīrebhyaḥ
Genitivekāṇḍīrasya kāṇḍīrayoḥ kāṇḍīrāṇām
Locativekāṇḍīre kāṇḍīrayoḥ kāṇḍīreṣu

Compound kāṇḍīra -

Adverb -kāṇḍīram -kāṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria