Declension table of ?kāṇḍera

Deva

MasculineSingularDualPlural
Nominativekāṇḍeraḥ kāṇḍerau kāṇḍerāḥ
Vocativekāṇḍera kāṇḍerau kāṇḍerāḥ
Accusativekāṇḍeram kāṇḍerau kāṇḍerān
Instrumentalkāṇḍereṇa kāṇḍerābhyām kāṇḍeraiḥ kāṇḍerebhiḥ
Dativekāṇḍerāya kāṇḍerābhyām kāṇḍerebhyaḥ
Ablativekāṇḍerāt kāṇḍerābhyām kāṇḍerebhyaḥ
Genitivekāṇḍerasya kāṇḍerayoḥ kāṇḍerāṇām
Locativekāṇḍere kāṇḍerayoḥ kāṇḍereṣu

Compound kāṇḍera -

Adverb -kāṇḍeram -kāṇḍerāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria