Declension table of ?kāṇḍaśākhā

Deva

FeminineSingularDualPlural
Nominativekāṇḍaśākhā kāṇḍaśākhe kāṇḍaśākhāḥ
Vocativekāṇḍaśākhe kāṇḍaśākhe kāṇḍaśākhāḥ
Accusativekāṇḍaśākhām kāṇḍaśākhe kāṇḍaśākhāḥ
Instrumentalkāṇḍaśākhayā kāṇḍaśākhābhyām kāṇḍaśākhābhiḥ
Dativekāṇḍaśākhāyai kāṇḍaśākhābhyām kāṇḍaśākhābhyaḥ
Ablativekāṇḍaśākhāyāḥ kāṇḍaśākhābhyām kāṇḍaśākhābhyaḥ
Genitivekāṇḍaśākhāyāḥ kāṇḍaśākhayoḥ kāṇḍaśākhānām
Locativekāṇḍaśākhāyām kāṇḍaśākhayoḥ kāṇḍaśākhāsu

Adverb -kāṇḍaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria