Declension table of ?kāṇḍavīṇā

Deva

FeminineSingularDualPlural
Nominativekāṇḍavīṇā kāṇḍavīṇe kāṇḍavīṇāḥ
Vocativekāṇḍavīṇe kāṇḍavīṇe kāṇḍavīṇāḥ
Accusativekāṇḍavīṇām kāṇḍavīṇe kāṇḍavīṇāḥ
Instrumentalkāṇḍavīṇayā kāṇḍavīṇābhyām kāṇḍavīṇābhiḥ
Dativekāṇḍavīṇāyai kāṇḍavīṇābhyām kāṇḍavīṇābhyaḥ
Ablativekāṇḍavīṇāyāḥ kāṇḍavīṇābhyām kāṇḍavīṇābhyaḥ
Genitivekāṇḍavīṇāyāḥ kāṇḍavīṇayoḥ kāṇḍavīṇānām
Locativekāṇḍavīṇāyām kāṇḍavīṇayoḥ kāṇḍavīṇāsu

Adverb -kāṇḍavīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria