Declension table of ?kāṇḍavatā

Deva

FeminineSingularDualPlural
Nominativekāṇḍavatā kāṇḍavate kāṇḍavatāḥ
Vocativekāṇḍavate kāṇḍavate kāṇḍavatāḥ
Accusativekāṇḍavatām kāṇḍavate kāṇḍavatāḥ
Instrumentalkāṇḍavatayā kāṇḍavatābhyām kāṇḍavatābhiḥ
Dativekāṇḍavatāyai kāṇḍavatābhyām kāṇḍavatābhyaḥ
Ablativekāṇḍavatāyāḥ kāṇḍavatābhyām kāṇḍavatābhyaḥ
Genitivekāṇḍavatāyāḥ kāṇḍavatayoḥ kāṇḍavatānām
Locativekāṇḍavatāyām kāṇḍavatayoḥ kāṇḍavatāsu

Adverb -kāṇḍavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria