Declension table of ?kāṇḍavat

Deva

NeuterSingularDualPlural
Nominativekāṇḍavat kāṇḍavantī kāṇḍavatī kāṇḍavanti
Vocativekāṇḍavat kāṇḍavantī kāṇḍavatī kāṇḍavanti
Accusativekāṇḍavat kāṇḍavantī kāṇḍavatī kāṇḍavanti
Instrumentalkāṇḍavatā kāṇḍavadbhyām kāṇḍavadbhiḥ
Dativekāṇḍavate kāṇḍavadbhyām kāṇḍavadbhyaḥ
Ablativekāṇḍavataḥ kāṇḍavadbhyām kāṇḍavadbhyaḥ
Genitivekāṇḍavataḥ kāṇḍavatoḥ kāṇḍavatām
Locativekāṇḍavati kāṇḍavatoḥ kāṇḍavatsu

Adverb -kāṇḍavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria