Declension table of ?kāṇḍavat

Deva

MasculineSingularDualPlural
Nominativekāṇḍavān kāṇḍavantau kāṇḍavantaḥ
Vocativekāṇḍavan kāṇḍavantau kāṇḍavantaḥ
Accusativekāṇḍavantam kāṇḍavantau kāṇḍavataḥ
Instrumentalkāṇḍavatā kāṇḍavadbhyām kāṇḍavadbhiḥ
Dativekāṇḍavate kāṇḍavadbhyām kāṇḍavadbhyaḥ
Ablativekāṇḍavataḥ kāṇḍavadbhyām kāṇḍavadbhyaḥ
Genitivekāṇḍavataḥ kāṇḍavatoḥ kāṇḍavatām
Locativekāṇḍavati kāṇḍavatoḥ kāṇḍavatsu

Compound kāṇḍavat -

Adverb -kāṇḍavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria