Declension table of ?kāṇḍavāraṇa

Deva

MasculineSingularDualPlural
Nominativekāṇḍavāraṇaḥ kāṇḍavāraṇau kāṇḍavāraṇāḥ
Vocativekāṇḍavāraṇa kāṇḍavāraṇau kāṇḍavāraṇāḥ
Accusativekāṇḍavāraṇam kāṇḍavāraṇau kāṇḍavāraṇān
Instrumentalkāṇḍavāraṇena kāṇḍavāraṇābhyām kāṇḍavāraṇaiḥ kāṇḍavāraṇebhiḥ
Dativekāṇḍavāraṇāya kāṇḍavāraṇābhyām kāṇḍavāraṇebhyaḥ
Ablativekāṇḍavāraṇāt kāṇḍavāraṇābhyām kāṇḍavāraṇebhyaḥ
Genitivekāṇḍavāraṇasya kāṇḍavāraṇayoḥ kāṇḍavāraṇānām
Locativekāṇḍavāraṇe kāṇḍavāraṇayoḥ kāṇḍavāraṇeṣu

Compound kāṇḍavāraṇa -

Adverb -kāṇḍavāraṇam -kāṇḍavāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria