Declension table of ?kāṇḍatikta

Deva

MasculineSingularDualPlural
Nominativekāṇḍatiktaḥ kāṇḍatiktau kāṇḍatiktāḥ
Vocativekāṇḍatikta kāṇḍatiktau kāṇḍatiktāḥ
Accusativekāṇḍatiktam kāṇḍatiktau kāṇḍatiktān
Instrumentalkāṇḍatiktena kāṇḍatiktābhyām kāṇḍatiktaiḥ kāṇḍatiktebhiḥ
Dativekāṇḍatiktāya kāṇḍatiktābhyām kāṇḍatiktebhyaḥ
Ablativekāṇḍatiktāt kāṇḍatiktābhyām kāṇḍatiktebhyaḥ
Genitivekāṇḍatiktasya kāṇḍatiktayoḥ kāṇḍatiktānām
Locativekāṇḍatikte kāṇḍatiktayoḥ kāṇḍatikteṣu

Compound kāṇḍatikta -

Adverb -kāṇḍatiktam -kāṇḍatiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria