Declension table of ?kāṇḍaspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativekāṇḍaspṛṣṭaḥ kāṇḍaspṛṣṭau kāṇḍaspṛṣṭāḥ
Vocativekāṇḍaspṛṣṭa kāṇḍaspṛṣṭau kāṇḍaspṛṣṭāḥ
Accusativekāṇḍaspṛṣṭam kāṇḍaspṛṣṭau kāṇḍaspṛṣṭān
Instrumentalkāṇḍaspṛṣṭena kāṇḍaspṛṣṭābhyām kāṇḍaspṛṣṭaiḥ kāṇḍaspṛṣṭebhiḥ
Dativekāṇḍaspṛṣṭāya kāṇḍaspṛṣṭābhyām kāṇḍaspṛṣṭebhyaḥ
Ablativekāṇḍaspṛṣṭāt kāṇḍaspṛṣṭābhyām kāṇḍaspṛṣṭebhyaḥ
Genitivekāṇḍaspṛṣṭasya kāṇḍaspṛṣṭayoḥ kāṇḍaspṛṣṭānām
Locativekāṇḍaspṛṣṭe kāṇḍaspṛṣṭayoḥ kāṇḍaspṛṣṭeṣu

Compound kāṇḍaspṛṣṭa -

Adverb -kāṇḍaspṛṣṭam -kāṇḍaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria