Declension table of ?kāṇḍasandhi

Deva

MasculineSingularDualPlural
Nominativekāṇḍasandhiḥ kāṇḍasandhī kāṇḍasandhayaḥ
Vocativekāṇḍasandhe kāṇḍasandhī kāṇḍasandhayaḥ
Accusativekāṇḍasandhim kāṇḍasandhī kāṇḍasandhīn
Instrumentalkāṇḍasandhinā kāṇḍasandhibhyām kāṇḍasandhibhiḥ
Dativekāṇḍasandhaye kāṇḍasandhibhyām kāṇḍasandhibhyaḥ
Ablativekāṇḍasandheḥ kāṇḍasandhibhyām kāṇḍasandhibhyaḥ
Genitivekāṇḍasandheḥ kāṇḍasandhyoḥ kāṇḍasandhīnām
Locativekāṇḍasandhau kāṇḍasandhyoḥ kāṇḍasandhiṣu

Compound kāṇḍasandhi -

Adverb -kāṇḍasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria