Declension table of ?kāṇḍarṣi

Deva

MasculineSingularDualPlural
Nominativekāṇḍarṣiḥ kāṇḍarṣī kāṇḍarṣayaḥ
Vocativekāṇḍarṣe kāṇḍarṣī kāṇḍarṣayaḥ
Accusativekāṇḍarṣim kāṇḍarṣī kāṇḍarṣīn
Instrumentalkāṇḍarṣiṇā kāṇḍarṣibhyām kāṇḍarṣibhiḥ
Dativekāṇḍarṣaye kāṇḍarṣibhyām kāṇḍarṣibhyaḥ
Ablativekāṇḍarṣeḥ kāṇḍarṣibhyām kāṇḍarṣibhyaḥ
Genitivekāṇḍarṣeḥ kāṇḍarṣyoḥ kāṇḍarṣīṇām
Locativekāṇḍarṣau kāṇḍarṣyoḥ kāṇḍarṣiṣu

Compound kāṇḍarṣi -

Adverb -kāṇḍarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria