Declension table of ?kāṇḍapuṅkhā

Deva

FeminineSingularDualPlural
Nominativekāṇḍapuṅkhā kāṇḍapuṅkhe kāṇḍapuṅkhāḥ
Vocativekāṇḍapuṅkhe kāṇḍapuṅkhe kāṇḍapuṅkhāḥ
Accusativekāṇḍapuṅkhām kāṇḍapuṅkhe kāṇḍapuṅkhāḥ
Instrumentalkāṇḍapuṅkhayā kāṇḍapuṅkhābhyām kāṇḍapuṅkhābhiḥ
Dativekāṇḍapuṅkhāyai kāṇḍapuṅkhābhyām kāṇḍapuṅkhābhyaḥ
Ablativekāṇḍapuṅkhāyāḥ kāṇḍapuṅkhābhyām kāṇḍapuṅkhābhyaḥ
Genitivekāṇḍapuṅkhāyāḥ kāṇḍapuṅkhayoḥ kāṇḍapuṅkhānām
Locativekāṇḍapuṅkhāyām kāṇḍapuṅkhayoḥ kāṇḍapuṅkhāsu

Adverb -kāṇḍapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria