Declension table of ?kāṇḍapuṣpā

Deva

FeminineSingularDualPlural
Nominativekāṇḍapuṣpā kāṇḍapuṣpe kāṇḍapuṣpāḥ
Vocativekāṇḍapuṣpe kāṇḍapuṣpe kāṇḍapuṣpāḥ
Accusativekāṇḍapuṣpām kāṇḍapuṣpe kāṇḍapuṣpāḥ
Instrumentalkāṇḍapuṣpayā kāṇḍapuṣpābhyām kāṇḍapuṣpābhiḥ
Dativekāṇḍapuṣpāyai kāṇḍapuṣpābhyām kāṇḍapuṣpābhyaḥ
Ablativekāṇḍapuṣpāyāḥ kāṇḍapuṣpābhyām kāṇḍapuṣpābhyaḥ
Genitivekāṇḍapuṣpāyāḥ kāṇḍapuṣpayoḥ kāṇḍapuṣpāṇām
Locativekāṇḍapuṣpāyām kāṇḍapuṣpayoḥ kāṇḍapuṣpāsu

Adverb -kāṇḍapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria