Declension table of ?kāṇḍaphala

Deva

MasculineSingularDualPlural
Nominativekāṇḍaphalaḥ kāṇḍaphalau kāṇḍaphalāḥ
Vocativekāṇḍaphala kāṇḍaphalau kāṇḍaphalāḥ
Accusativekāṇḍaphalam kāṇḍaphalau kāṇḍaphalān
Instrumentalkāṇḍaphalena kāṇḍaphalābhyām kāṇḍaphalaiḥ kāṇḍaphalebhiḥ
Dativekāṇḍaphalāya kāṇḍaphalābhyām kāṇḍaphalebhyaḥ
Ablativekāṇḍaphalāt kāṇḍaphalābhyām kāṇḍaphalebhyaḥ
Genitivekāṇḍaphalasya kāṇḍaphalayoḥ kāṇḍaphalānām
Locativekāṇḍaphale kāṇḍaphalayoḥ kāṇḍaphaleṣu

Compound kāṇḍaphala -

Adverb -kāṇḍaphalam -kāṇḍaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria