Declension table of ?kāṇḍapaṭī

Deva

FeminineSingularDualPlural
Nominativekāṇḍapaṭī kāṇḍapaṭyau kāṇḍapaṭyaḥ
Vocativekāṇḍapaṭi kāṇḍapaṭyau kāṇḍapaṭyaḥ
Accusativekāṇḍapaṭīm kāṇḍapaṭyau kāṇḍapaṭīḥ
Instrumentalkāṇḍapaṭyā kāṇḍapaṭībhyām kāṇḍapaṭībhiḥ
Dativekāṇḍapaṭyai kāṇḍapaṭībhyām kāṇḍapaṭībhyaḥ
Ablativekāṇḍapaṭyāḥ kāṇḍapaṭībhyām kāṇḍapaṭībhyaḥ
Genitivekāṇḍapaṭyāḥ kāṇḍapaṭyoḥ kāṇḍapaṭīnām
Locativekāṇḍapaṭyām kāṇḍapaṭyoḥ kāṇḍapaṭīṣu

Compound kāṇḍapaṭi - kāṇḍapaṭī -

Adverb -kāṇḍapaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria