Declension table of ?kāṇḍapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativekāṇḍapṛṣṭham kāṇḍapṛṣṭhe kāṇḍapṛṣṭhāni
Vocativekāṇḍapṛṣṭha kāṇḍapṛṣṭhe kāṇḍapṛṣṭhāni
Accusativekāṇḍapṛṣṭham kāṇḍapṛṣṭhe kāṇḍapṛṣṭhāni
Instrumentalkāṇḍapṛṣṭhena kāṇḍapṛṣṭhābhyām kāṇḍapṛṣṭhaiḥ
Dativekāṇḍapṛṣṭhāya kāṇḍapṛṣṭhābhyām kāṇḍapṛṣṭhebhyaḥ
Ablativekāṇḍapṛṣṭhāt kāṇḍapṛṣṭhābhyām kāṇḍapṛṣṭhebhyaḥ
Genitivekāṇḍapṛṣṭhasya kāṇḍapṛṣṭhayoḥ kāṇḍapṛṣṭhānām
Locativekāṇḍapṛṣṭhe kāṇḍapṛṣṭhayoḥ kāṇḍapṛṣṭheṣu

Compound kāṇḍapṛṣṭha -

Adverb -kāṇḍapṛṣṭham -kāṇḍapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria