Declension table of ?kāṇḍanī

Deva

FeminineSingularDualPlural
Nominativekāṇḍanī kāṇḍanyau kāṇḍanyaḥ
Vocativekāṇḍani kāṇḍanyau kāṇḍanyaḥ
Accusativekāṇḍanīm kāṇḍanyau kāṇḍanīḥ
Instrumentalkāṇḍanyā kāṇḍanībhyām kāṇḍanībhiḥ
Dativekāṇḍanyai kāṇḍanībhyām kāṇḍanībhyaḥ
Ablativekāṇḍanyāḥ kāṇḍanībhyām kāṇḍanībhyaḥ
Genitivekāṇḍanyāḥ kāṇḍanyoḥ kāṇḍanīnām
Locativekāṇḍanyām kāṇḍanyoḥ kāṇḍanīṣu

Compound kāṇḍani - kāṇḍanī -

Adverb -kāṇḍani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria