Declension table of ?kāṇḍamayā

Deva

FeminineSingularDualPlural
Nominativekāṇḍamayā kāṇḍamaye kāṇḍamayāḥ
Vocativekāṇḍamaye kāṇḍamaye kāṇḍamayāḥ
Accusativekāṇḍamayām kāṇḍamaye kāṇḍamayāḥ
Instrumentalkāṇḍamayayā kāṇḍamayābhyām kāṇḍamayābhiḥ
Dativekāṇḍamayāyai kāṇḍamayābhyām kāṇḍamayābhyaḥ
Ablativekāṇḍamayāyāḥ kāṇḍamayābhyām kāṇḍamayābhyaḥ
Genitivekāṇḍamayāyāḥ kāṇḍamayayoḥ kāṇḍamayānām
Locativekāṇḍamayāyām kāṇḍamayayoḥ kāṇḍamayāsu

Adverb -kāṇḍamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria