Declension table of ?kāṇḍamāyana

Deva

MasculineSingularDualPlural
Nominativekāṇḍamāyanaḥ kāṇḍamāyanau kāṇḍamāyanāḥ
Vocativekāṇḍamāyana kāṇḍamāyanau kāṇḍamāyanāḥ
Accusativekāṇḍamāyanam kāṇḍamāyanau kāṇḍamāyanān
Instrumentalkāṇḍamāyanena kāṇḍamāyanābhyām kāṇḍamāyanaiḥ kāṇḍamāyanebhiḥ
Dativekāṇḍamāyanāya kāṇḍamāyanābhyām kāṇḍamāyanebhyaḥ
Ablativekāṇḍamāyanāt kāṇḍamāyanābhyām kāṇḍamāyanebhyaḥ
Genitivekāṇḍamāyanasya kāṇḍamāyanayoḥ kāṇḍamāyanānām
Locativekāṇḍamāyane kāṇḍamāyanayoḥ kāṇḍamāyaneṣu

Compound kāṇḍamāyana -

Adverb -kāṇḍamāyanam -kāṇḍamāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria