Declension table of kāṇḍalāva

Deva

MasculineSingularDualPlural
Nominativekāṇḍalāvaḥ kāṇḍalāvau kāṇḍalāvāḥ
Vocativekāṇḍalāva kāṇḍalāvau kāṇḍalāvāḥ
Accusativekāṇḍalāvam kāṇḍalāvau kāṇḍalāvān
Instrumentalkāṇḍalāvena kāṇḍalāvābhyām kāṇḍalāvaiḥ kāṇḍalāvebhiḥ
Dativekāṇḍalāvāya kāṇḍalāvābhyām kāṇḍalāvebhyaḥ
Ablativekāṇḍalāvāt kāṇḍalāvābhyām kāṇḍalāvebhyaḥ
Genitivekāṇḍalāvasya kāṇḍalāvayoḥ kāṇḍalāvānām
Locativekāṇḍalāve kāṇḍalāvayoḥ kāṇḍalāveṣu

Compound kāṇḍalāva -

Adverb -kāṇḍalāvam -kāṇḍalāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria