Declension table of ?kāṇḍakaṇṭa

Deva

MasculineSingularDualPlural
Nominativekāṇḍakaṇṭaḥ kāṇḍakaṇṭau kāṇḍakaṇṭāḥ
Vocativekāṇḍakaṇṭa kāṇḍakaṇṭau kāṇḍakaṇṭāḥ
Accusativekāṇḍakaṇṭam kāṇḍakaṇṭau kāṇḍakaṇṭān
Instrumentalkāṇḍakaṇṭena kāṇḍakaṇṭābhyām kāṇḍakaṇṭaiḥ kāṇḍakaṇṭebhiḥ
Dativekāṇḍakaṇṭāya kāṇḍakaṇṭābhyām kāṇḍakaṇṭebhyaḥ
Ablativekāṇḍakaṇṭāt kāṇḍakaṇṭābhyām kāṇḍakaṇṭebhyaḥ
Genitivekāṇḍakaṇṭasya kāṇḍakaṇṭayoḥ kāṇḍakaṇṭānām
Locativekāṇḍakaṇṭe kāṇḍakaṇṭayoḥ kāṇḍakaṇṭeṣu

Compound kāṇḍakaṇṭa -

Adverb -kāṇḍakaṇṭam -kāṇḍakaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria