Declension table of ?kāṇḍaguṇḍa

Deva

MasculineSingularDualPlural
Nominativekāṇḍaguṇḍaḥ kāṇḍaguṇḍau kāṇḍaguṇḍāḥ
Vocativekāṇḍaguṇḍa kāṇḍaguṇḍau kāṇḍaguṇḍāḥ
Accusativekāṇḍaguṇḍam kāṇḍaguṇḍau kāṇḍaguṇḍān
Instrumentalkāṇḍaguṇḍena kāṇḍaguṇḍābhyām kāṇḍaguṇḍaiḥ kāṇḍaguṇḍebhiḥ
Dativekāṇḍaguṇḍāya kāṇḍaguṇḍābhyām kāṇḍaguṇḍebhyaḥ
Ablativekāṇḍaguṇḍāt kāṇḍaguṇḍābhyām kāṇḍaguṇḍebhyaḥ
Genitivekāṇḍaguṇḍasya kāṇḍaguṇḍayoḥ kāṇḍaguṇḍānām
Locativekāṇḍaguṇḍe kāṇḍaguṇḍayoḥ kāṇḍaguṇḍeṣu

Compound kāṇḍaguṇḍa -

Adverb -kāṇḍaguṇḍam -kāṇḍaguṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria