Declension table of ?kāṇḍagocara

Deva

MasculineSingularDualPlural
Nominativekāṇḍagocaraḥ kāṇḍagocarau kāṇḍagocarāḥ
Vocativekāṇḍagocara kāṇḍagocarau kāṇḍagocarāḥ
Accusativekāṇḍagocaram kāṇḍagocarau kāṇḍagocarān
Instrumentalkāṇḍagocareṇa kāṇḍagocarābhyām kāṇḍagocaraiḥ kāṇḍagocarebhiḥ
Dativekāṇḍagocarāya kāṇḍagocarābhyām kāṇḍagocarebhyaḥ
Ablativekāṇḍagocarāt kāṇḍagocarābhyām kāṇḍagocarebhyaḥ
Genitivekāṇḍagocarasya kāṇḍagocarayoḥ kāṇḍagocarāṇām
Locativekāṇḍagocare kāṇḍagocarayoḥ kāṇḍagocareṣu

Compound kāṇḍagocara -

Adverb -kāṇḍagocaram -kāṇḍagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria