Declension table of ?kāṇḍadhārā

Deva

FeminineSingularDualPlural
Nominativekāṇḍadhārā kāṇḍadhāre kāṇḍadhārāḥ
Vocativekāṇḍadhāre kāṇḍadhāre kāṇḍadhārāḥ
Accusativekāṇḍadhārām kāṇḍadhāre kāṇḍadhārāḥ
Instrumentalkāṇḍadhārayā kāṇḍadhārābhyām kāṇḍadhārābhiḥ
Dativekāṇḍadhārāyai kāṇḍadhārābhyām kāṇḍadhārābhyaḥ
Ablativekāṇḍadhārāyāḥ kāṇḍadhārābhyām kāṇḍadhārābhyaḥ
Genitivekāṇḍadhārāyāḥ kāṇḍadhārayoḥ kāṇḍadhārāṇām
Locativekāṇḍadhārāyām kāṇḍadhārayoḥ kāṇḍadhārāsu

Adverb -kāṇḍadhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria