Declension table of ?kāṇḍadhāra

Deva

NeuterSingularDualPlural
Nominativekāṇḍadhāram kāṇḍadhāre kāṇḍadhārāṇi
Vocativekāṇḍadhāra kāṇḍadhāre kāṇḍadhārāṇi
Accusativekāṇḍadhāram kāṇḍadhāre kāṇḍadhārāṇi
Instrumentalkāṇḍadhāreṇa kāṇḍadhārābhyām kāṇḍadhāraiḥ
Dativekāṇḍadhārāya kāṇḍadhārābhyām kāṇḍadhārebhyaḥ
Ablativekāṇḍadhārāt kāṇḍadhārābhyām kāṇḍadhārebhyaḥ
Genitivekāṇḍadhārasya kāṇḍadhārayoḥ kāṇḍadhārāṇām
Locativekāṇḍadhāre kāṇḍadhārayoḥ kāṇḍadhāreṣu

Compound kāṇḍadhāra -

Adverb -kāṇḍadhāram -kāṇḍadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria